वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣢ दा꣣ता꣡ प्र꣢थ꣣मो꣡ राध꣢꣯साम꣣स्य꣡सि꣢ स꣣त्य꣡ ई꣢शान꣣कृ꣢त् । तु꣣विद्युम्न꣢स्य꣣ यु꣡ज्या वृ꣢꣯णीमहे पु꣣त्र꣢स्य꣣ श꣡व꣢सो म꣣हः꣢ ॥१४९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥१४९३॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । दा꣣ता꣢ । प्र꣣थमः꣢ । रा꣡ध꣢꣯साम् । अ꣣सि । अ꣡सि꣢꣯ । स꣣त्यः꣢ । ई꣣शानकृ꣢त् । ई꣣शान । कृ꣣त् । तु꣣विद्युम्न꣡स्य꣢ । तु꣣वि । द्यु꣡म्नस्य꣢ । यु꣡ज्या꣢꣯ । आ । वृ꣣णीमहे । पुत्र꣡स्य꣢ । पु꣣त् । त्र꣡स्य꣢꣯ । श꣡व꣢꣯सः । म꣣हः꣢ ॥१४९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1493 | (कौथोम) 7 » 1 » 2 » 2 | (रानायाणीय) 14 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और राजा का वर्णन है।

पदार्थान्वयभाषाः -

हे इन्द्र अर्थात् परमैश्वर्यवान् जगदीश्वर वा राजन् ! (त्वम्) आप (राधसाम्) ऐश्वर्यों के (प्रथमः) श्रेष्ठ (दाता) दाता, (सत्यः) सत्य के प्रेमी और (ईशानकृत्) निर्धनों को भी धन के स्वामी बना देनेवाले (असि) हो। (तुविद्युम्नस्य) बहुत धनी वा यशस्वी, (शवसः पुत्रस्य) बल के पुत्र अर्थात् अति बली, (महः) महान् आपके (युज्या) मित्रभाव को, सहयोग को (वृणीमहे) हम वरते हैं ॥२॥

भावार्थभाषाः -

परमदानी, अतिशक्तिशाली परमात्मा और राजा की मैत्री को स्वीकार करके निर्धन भी धनवान्, कुछ करने में असमर्थ भी बहुत कार्य कर सकनेवाले, सेवक भी स्वामी और निन्दित भी यशस्वी हो जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मा नृपतिश्च वर्ण्यते।

पदार्थान्वयभाषाः -

हे इन्द्र परमैश्वर्यवन् जगदीश्वर राजन् वा ! (त्वम् राधसाम्) ऐश्वर्याणाम् (प्रथमः) श्रेष्ठः (दाता) प्रदाता, (सत्यः) सत्यप्रियः, (ईशानकृत्) दुर्गतानपि ईशानान् अधीश्वरान् करोतीति तथाविधः (असि) वर्तसे। (तुविद्युम्नस्य) बहुधनस्य बहुकीर्तेर्वा, (शवसः पुत्रस्य) बलस्य सूनोः, अतिशयेन बलवतः इत्यर्थः, (महः) महतः तव (युज्या) युज्यं सख्यम्। [अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इत्यनेन द्वितीयैकवचनस्य आकारादेशः।] (आ वृणीमहे) सम्भजामहे ॥२॥

भावार्थभाषाः -

परमदातुरतिशयशक्तिशालिनः परमात्मनो नृपतेश्च सख्यं वृत्वा निर्धना अपि धनवन्तोऽकिञ्चित्करा अपि बहुकर्मक्षमाः सेवका अपि स्वामिनो निन्दिता अपि यशस्विनो जायन्ते ॥२॥